Declension table of ?khaṇḍābhra

Deva

NeuterSingularDualPlural
Nominativekhaṇḍābhram khaṇḍābhre khaṇḍābhrāṇi
Vocativekhaṇḍābhra khaṇḍābhre khaṇḍābhrāṇi
Accusativekhaṇḍābhram khaṇḍābhre khaṇḍābhrāṇi
Instrumentalkhaṇḍābhreṇa khaṇḍābhrābhyām khaṇḍābhraiḥ
Dativekhaṇḍābhrāya khaṇḍābhrābhyām khaṇḍābhrebhyaḥ
Ablativekhaṇḍābhrāt khaṇḍābhrābhyām khaṇḍābhrebhyaḥ
Genitivekhaṇḍābhrasya khaṇḍābhrayoḥ khaṇḍābhrāṇām
Locativekhaṇḍābhre khaṇḍābhrayoḥ khaṇḍābhreṣu

Compound khaṇḍābhra -

Adverb -khaṇḍābhram -khaṇḍābhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria