Declension table of ?khaṅkara

Deva

MasculineSingularDualPlural
Nominativekhaṅkaraḥ khaṅkarau khaṅkarāḥ
Vocativekhaṅkara khaṅkarau khaṅkarāḥ
Accusativekhaṅkaram khaṅkarau khaṅkarān
Instrumentalkhaṅkareṇa khaṅkarābhyām khaṅkaraiḥ khaṅkarebhiḥ
Dativekhaṅkarāya khaṅkarābhyām khaṅkarebhyaḥ
Ablativekhaṅkarāt khaṅkarābhyām khaṅkarebhyaḥ
Genitivekhaṅkarasya khaṅkarayoḥ khaṅkarāṇām
Locativekhaṅkare khaṅkarayoḥ khaṅkareṣu

Compound khaṅkara -

Adverb -khaṅkaram -khaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria