Declension table of ?khaḍgika

Deva

MasculineSingularDualPlural
Nominativekhaḍgikaḥ khaḍgikau khaḍgikāḥ
Vocativekhaḍgika khaḍgikau khaḍgikāḥ
Accusativekhaḍgikam khaḍgikau khaḍgikān
Instrumentalkhaḍgikena khaḍgikābhyām khaḍgikaiḥ khaḍgikebhiḥ
Dativekhaḍgikāya khaḍgikābhyām khaḍgikebhyaḥ
Ablativekhaḍgikāt khaḍgikābhyām khaḍgikebhyaḥ
Genitivekhaḍgikasya khaḍgikayoḥ khaḍgikānām
Locativekhaḍgike khaḍgikayoḥ khaḍgikeṣu

Compound khaḍgika -

Adverb -khaḍgikam -khaḍgikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria