Declension table of ?khaḍgaphala

Deva

NeuterSingularDualPlural
Nominativekhaḍgaphalam khaḍgaphale khaḍgaphalāni
Vocativekhaḍgaphala khaḍgaphale khaḍgaphalāni
Accusativekhaḍgaphalam khaḍgaphale khaḍgaphalāni
Instrumentalkhaḍgaphalena khaḍgaphalābhyām khaḍgaphalaiḥ
Dativekhaḍgaphalāya khaḍgaphalābhyām khaḍgaphalebhyaḥ
Ablativekhaḍgaphalāt khaḍgaphalābhyām khaḍgaphalebhyaḥ
Genitivekhaḍgaphalasya khaḍgaphalayoḥ khaḍgaphalānām
Locativekhaḍgaphale khaḍgaphalayoḥ khaḍgaphaleṣu

Compound khaḍgaphala -

Adverb -khaḍgaphalam -khaḍgaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria