Declension table of ?khaḍgamaṇi

Deva

MasculineSingularDualPlural
Nominativekhaḍgamaṇiḥ khaḍgamaṇī khaḍgamaṇayaḥ
Vocativekhaḍgamaṇe khaḍgamaṇī khaḍgamaṇayaḥ
Accusativekhaḍgamaṇim khaḍgamaṇī khaḍgamaṇīn
Instrumentalkhaḍgamaṇinā khaḍgamaṇibhyām khaḍgamaṇibhiḥ
Dativekhaḍgamaṇaye khaḍgamaṇibhyām khaḍgamaṇibhyaḥ
Ablativekhaḍgamaṇeḥ khaḍgamaṇibhyām khaḍgamaṇibhyaḥ
Genitivekhaḍgamaṇeḥ khaḍgamaṇyoḥ khaḍgamaṇīnām
Locativekhaḍgamaṇau khaḍgamaṇyoḥ khaḍgamaṇiṣu

Compound khaḍgamaṇi -

Adverb -khaḍgamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria