Declension table of ?khaḍgāriṭa

Deva

MasculineSingularDualPlural
Nominativekhaḍgāriṭaḥ khaḍgāriṭau khaḍgāriṭāḥ
Vocativekhaḍgāriṭa khaḍgāriṭau khaḍgāriṭāḥ
Accusativekhaḍgāriṭam khaḍgāriṭau khaḍgāriṭān
Instrumentalkhaḍgāriṭena khaḍgāriṭābhyām khaḍgāriṭaiḥ khaḍgāriṭebhiḥ
Dativekhaḍgāriṭāya khaḍgāriṭābhyām khaḍgāriṭebhyaḥ
Ablativekhaḍgāriṭāt khaḍgāriṭābhyām khaḍgāriṭebhyaḥ
Genitivekhaḍgāriṭasya khaḍgāriṭayoḥ khaḍgāriṭānām
Locativekhaḍgāriṭe khaḍgāriṭayoḥ khaḍgāriṭeṣu

Compound khaḍgāriṭa -

Adverb -khaḍgāriṭam -khaḍgāriṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria