Declension table of ?khaḍgāghāta

Deva

MasculineSingularDualPlural
Nominativekhaḍgāghātaḥ khaḍgāghātau khaḍgāghātāḥ
Vocativekhaḍgāghāta khaḍgāghātau khaḍgāghātāḥ
Accusativekhaḍgāghātam khaḍgāghātau khaḍgāghātān
Instrumentalkhaḍgāghātena khaḍgāghātābhyām khaḍgāghātaiḥ khaḍgāghātebhiḥ
Dativekhaḍgāghātāya khaḍgāghātābhyām khaḍgāghātebhyaḥ
Ablativekhaḍgāghātāt khaḍgāghātābhyām khaḍgāghātebhyaḥ
Genitivekhaḍgāghātasya khaḍgāghātayoḥ khaḍgāghātānām
Locativekhaḍgāghāte khaḍgāghātayoḥ khaḍgāghāteṣu

Compound khaḍgāghāta -

Adverb -khaḍgāghātam -khaḍgāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria