Declension table of ?khṛgala

Deva

MasculineSingularDualPlural
Nominativekhṛgalaḥ khṛgalau khṛgalāḥ
Vocativekhṛgala khṛgalau khṛgalāḥ
Accusativekhṛgalam khṛgalau khṛgalān
Instrumentalkhṛgalena khṛgalābhyām khṛgalaiḥ khṛgalebhiḥ
Dativekhṛgalāya khṛgalābhyām khṛgalebhyaḥ
Ablativekhṛgalāt khṛgalābhyām khṛgalebhyaḥ
Genitivekhṛgalasya khṛgalayoḥ khṛgalānām
Locativekhṛgale khṛgalayoḥ khṛgaleṣu

Compound khṛgala -

Adverb -khṛgalam -khṛgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria