Declension table of ?keśisūdana

Deva

MasculineSingularDualPlural
Nominativekeśisūdanaḥ keśisūdanau keśisūdanāḥ
Vocativekeśisūdana keśisūdanau keśisūdanāḥ
Accusativekeśisūdanam keśisūdanau keśisūdanān
Instrumentalkeśisūdanena keśisūdanābhyām keśisūdanaiḥ keśisūdanebhiḥ
Dativekeśisūdanāya keśisūdanābhyām keśisūdanebhyaḥ
Ablativekeśisūdanāt keśisūdanābhyām keśisūdanebhyaḥ
Genitivekeśisūdanasya keśisūdanayoḥ keśisūdanānām
Locativekeśisūdane keśisūdanayoḥ keśisūdaneṣu

Compound keśisūdana -

Adverb -keśisūdanam -keśisūdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria