Declension table of ?keśimathana

Deva

MasculineSingularDualPlural
Nominativekeśimathanaḥ keśimathanau keśimathanāḥ
Vocativekeśimathana keśimathanau keśimathanāḥ
Accusativekeśimathanam keśimathanau keśimathanān
Instrumentalkeśimathanena keśimathanābhyām keśimathanaiḥ keśimathanebhiḥ
Dativekeśimathanāya keśimathanābhyām keśimathanebhyaḥ
Ablativekeśimathanāt keśimathanābhyām keśimathanebhyaḥ
Genitivekeśimathanasya keśimathanayoḥ keśimathanānām
Locativekeśimathane keśimathanayoḥ keśimathaneṣu

Compound keśimathana -

Adverb -keśimathanam -keśimathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria