Declension table of ?keśihantṛ

Deva

MasculineSingularDualPlural
Nominativekeśihantā keśihantārau keśihantāraḥ
Vocativekeśihantaḥ keśihantārau keśihantāraḥ
Accusativekeśihantāram keśihantārau keśihantṝn
Instrumentalkeśihantrā keśihantṛbhyām keśihantṛbhiḥ
Dativekeśihantre keśihantṛbhyām keśihantṛbhyaḥ
Ablativekeśihantuḥ keśihantṛbhyām keśihantṛbhyaḥ
Genitivekeśihantuḥ keśihantroḥ keśihantṝṇām
Locativekeśihantari keśihantroḥ keśihantṛṣu

Compound keśihantṛ -

Adverb -keśihantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria