Declension table of ?keśigṛhapati

Deva

MasculineSingularDualPlural
Nominativekeśigṛhapatiḥ keśigṛhapatī keśigṛhapatayaḥ
Vocativekeśigṛhapate keśigṛhapatī keśigṛhapatayaḥ
Accusativekeśigṛhapatim keśigṛhapatī keśigṛhapatīn
Instrumentalkeśigṛhapatinā keśigṛhapatibhyām keśigṛhapatibhiḥ
Dativekeśigṛhapataye keśigṛhapatibhyām keśigṛhapatibhyaḥ
Ablativekeśigṛhapateḥ keśigṛhapatibhyām keśigṛhapatibhyaḥ
Genitivekeśigṛhapateḥ keśigṛhapatyoḥ keśigṛhapatīnām
Locativekeśigṛhapatau keśigṛhapatyoḥ keśigṛhapatiṣu

Compound keśigṛhapati -

Adverb -keśigṛhapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria