Declension table of ?keśidhvaja

Deva

MasculineSingularDualPlural
Nominativekeśidhvajaḥ keśidhvajau keśidhvajāḥ
Vocativekeśidhvaja keśidhvajau keśidhvajāḥ
Accusativekeśidhvajam keśidhvajau keśidhvajān
Instrumentalkeśidhvajena keśidhvajābhyām keśidhvajaiḥ keśidhvajebhiḥ
Dativekeśidhvajāya keśidhvajābhyām keśidhvajebhyaḥ
Ablativekeśidhvajāt keśidhvajābhyām keśidhvajebhyaḥ
Genitivekeśidhvajasya keśidhvajayoḥ keśidhvajānām
Locativekeśidhvaje keśidhvajayoḥ keśidhvajeṣu

Compound keśidhvaja -

Adverb -keśidhvajam -keśidhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria