Declension table of keśi

Deva

MasculineSingularDualPlural
Nominativekeśiḥ keśī keśayaḥ
Vocativekeśe keśī keśayaḥ
Accusativekeśim keśī keśīn
Instrumentalkeśinā keśibhyām keśibhiḥ
Dativekeśaye keśibhyām keśibhyaḥ
Ablativekeśeḥ keśibhyām keśibhyaḥ
Genitivekeśeḥ keśyoḥ keśīnām
Locativekeśau keśyoḥ keśiṣu

Compound keśi -

Adverb -keśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria