Declension table of ?keśaśeṣakaraṇa

Deva

NeuterSingularDualPlural
Nominativekeśaśeṣakaraṇam keśaśeṣakaraṇe keśaśeṣakaraṇāni
Vocativekeśaśeṣakaraṇa keśaśeṣakaraṇe keśaśeṣakaraṇāni
Accusativekeśaśeṣakaraṇam keśaśeṣakaraṇe keśaśeṣakaraṇāni
Instrumentalkeśaśeṣakaraṇena keśaśeṣakaraṇābhyām keśaśeṣakaraṇaiḥ
Dativekeśaśeṣakaraṇāya keśaśeṣakaraṇābhyām keśaśeṣakaraṇebhyaḥ
Ablativekeśaśeṣakaraṇāt keśaśeṣakaraṇābhyām keśaśeṣakaraṇebhyaḥ
Genitivekeśaśeṣakaraṇasya keśaśeṣakaraṇayoḥ keśaśeṣakaraṇānām
Locativekeśaśeṣakaraṇe keśaśeṣakaraṇayoḥ keśaśeṣakaraṇeṣu

Compound keśaśeṣakaraṇa -

Adverb -keśaśeṣakaraṇam -keśaśeṣakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria