Declension table of ?keśaveṣa

Deva

MasculineSingularDualPlural
Nominativekeśaveṣaḥ keśaveṣau keśaveṣāḥ
Vocativekeśaveṣa keśaveṣau keśaveṣāḥ
Accusativekeśaveṣam keśaveṣau keśaveṣān
Instrumentalkeśaveṣeṇa keśaveṣābhyām keśaveṣaiḥ keśaveṣebhiḥ
Dativekeśaveṣāya keśaveṣābhyām keśaveṣebhyaḥ
Ablativekeśaveṣāt keśaveṣābhyām keśaveṣebhyaḥ
Genitivekeśaveṣasya keśaveṣayoḥ keśaveṣāṇām
Locativekeśaveṣe keśaveṣayoḥ keśaveṣeṣu

Compound keśaveṣa -

Adverb -keśaveṣam -keśaveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria