Declension table of ?keśaveṣṭa

Deva

MasculineSingularDualPlural
Nominativekeśaveṣṭaḥ keśaveṣṭau keśaveṣṭāḥ
Vocativekeśaveṣṭa keśaveṣṭau keśaveṣṭāḥ
Accusativekeśaveṣṭam keśaveṣṭau keśaveṣṭān
Instrumentalkeśaveṣṭena keśaveṣṭābhyām keśaveṣṭaiḥ keśaveṣṭebhiḥ
Dativekeśaveṣṭāya keśaveṣṭābhyām keśaveṣṭebhyaḥ
Ablativekeśaveṣṭāt keśaveṣṭābhyām keśaveṣṭebhyaḥ
Genitivekeśaveṣṭasya keśaveṣṭayoḥ keśaveṣṭānām
Locativekeśaveṣṭe keśaveṣṭayoḥ keśaveṣṭeṣu

Compound keśaveṣṭa -

Adverb -keśaveṣṭam -keśaveṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria