Declension table of ?keśavaśreṣṭhin

Deva

MasculineSingularDualPlural
Nominativekeśavaśreṣṭhī keśavaśreṣṭhinau keśavaśreṣṭhinaḥ
Vocativekeśavaśreṣṭhin keśavaśreṣṭhinau keśavaśreṣṭhinaḥ
Accusativekeśavaśreṣṭhinam keśavaśreṣṭhinau keśavaśreṣṭhinaḥ
Instrumentalkeśavaśreṣṭhinā keśavaśreṣṭhibhyām keśavaśreṣṭhibhiḥ
Dativekeśavaśreṣṭhine keśavaśreṣṭhibhyām keśavaśreṣṭhibhyaḥ
Ablativekeśavaśreṣṭhinaḥ keśavaśreṣṭhibhyām keśavaśreṣṭhibhyaḥ
Genitivekeśavaśreṣṭhinaḥ keśavaśreṣṭhinoḥ keśavaśreṣṭhinām
Locativekeśavaśreṣṭhini keśavaśreṣṭhinoḥ keśavaśreṣṭhiṣu

Compound keśavaśreṣṭhi -

Adverb -keśavaśreṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria