Declension table of ?keśavardhanī

Deva

FeminineSingularDualPlural
Nominativekeśavardhanī keśavardhanyau keśavardhanyaḥ
Vocativekeśavardhani keśavardhanyau keśavardhanyaḥ
Accusativekeśavardhanīm keśavardhanyau keśavardhanīḥ
Instrumentalkeśavardhanyā keśavardhanībhyām keśavardhanībhiḥ
Dativekeśavardhanyai keśavardhanībhyām keśavardhanībhyaḥ
Ablativekeśavardhanyāḥ keśavardhanībhyām keśavardhanībhyaḥ
Genitivekeśavardhanyāḥ keśavardhanyoḥ keśavardhanīnām
Locativekeśavardhanyām keśavardhanyoḥ keśavardhanīṣu

Compound keśavardhani - keśavardhanī -

Adverb -keśavardhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria