Declension table of ?keśavaprabhu

Deva

MasculineSingularDualPlural
Nominativekeśavaprabhuḥ keśavaprabhū keśavaprabhavaḥ
Vocativekeśavaprabho keśavaprabhū keśavaprabhavaḥ
Accusativekeśavaprabhum keśavaprabhū keśavaprabhūn
Instrumentalkeśavaprabhuṇā keśavaprabhubhyām keśavaprabhubhiḥ
Dativekeśavaprabhave keśavaprabhubhyām keśavaprabhubhyaḥ
Ablativekeśavaprabhoḥ keśavaprabhubhyām keśavaprabhubhyaḥ
Genitivekeśavaprabhoḥ keśavaprabhvoḥ keśavaprabhūṇām
Locativekeśavaprabhau keśavaprabhvoḥ keśavaprabhuṣu

Compound keśavaprabhu -

Adverb -keśavaprabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria