Declension table of ?keśavapanīya

Deva

MasculineSingularDualPlural
Nominativekeśavapanīyaḥ keśavapanīyau keśavapanīyāḥ
Vocativekeśavapanīya keśavapanīyau keśavapanīyāḥ
Accusativekeśavapanīyam keśavapanīyau keśavapanīyān
Instrumentalkeśavapanīyena keśavapanīyābhyām keśavapanīyaiḥ keśavapanīyebhiḥ
Dativekeśavapanīyāya keśavapanīyābhyām keśavapanīyebhyaḥ
Ablativekeśavapanīyāt keśavapanīyābhyām keśavapanīyebhyaḥ
Genitivekeśavapanīyasya keśavapanīyayoḥ keśavapanīyānām
Locativekeśavapanīye keśavapanīyayoḥ keśavapanīyeṣu

Compound keśavapanīya -

Adverb -keśavapanīyam -keśavapanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria