Declension table of ?keśavapana

Deva

NeuterSingularDualPlural
Nominativekeśavapanam keśavapane keśavapanāni
Vocativekeśavapana keśavapane keśavapanāni
Accusativekeśavapanam keśavapane keśavapanāni
Instrumentalkeśavapanena keśavapanābhyām keśavapanaiḥ
Dativekeśavapanāya keśavapanābhyām keśavapanebhyaḥ
Ablativekeśavapanāt keśavapanābhyām keśavapanebhyaḥ
Genitivekeśavapanasya keśavapanayoḥ keśavapanānām
Locativekeśavapane keśavapanayoḥ keśavapaneṣu

Compound keśavapana -

Adverb -keśavapanam -keśavapanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria