Declension table of ?keśavamiśra

Deva

MasculineSingularDualPlural
Nominativekeśavamiśraḥ keśavamiśrau keśavamiśrāḥ
Vocativekeśavamiśra keśavamiśrau keśavamiśrāḥ
Accusativekeśavamiśram keśavamiśrau keśavamiśrān
Instrumentalkeśavamiśreṇa keśavamiśrābhyām keśavamiśraiḥ keśavamiśrebhiḥ
Dativekeśavamiśrāya keśavamiśrābhyām keśavamiśrebhyaḥ
Ablativekeśavamiśrāt keśavamiśrābhyām keśavamiśrebhyaḥ
Genitivekeśavamiśrasya keśavamiśrayoḥ keśavamiśrāṇām
Locativekeśavamiśre keśavamiśrayoḥ keśavamiśreṣu

Compound keśavamiśra -

Adverb -keśavamiśram -keśavamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria