Declension table of ?keśavajīnandaśarman

Deva

MasculineSingularDualPlural
Nominativekeśavajīnandaśarmā keśavajīnandaśarmāṇau keśavajīnandaśarmāṇaḥ
Vocativekeśavajīnandaśarman keśavajīnandaśarmāṇau keśavajīnandaśarmāṇaḥ
Accusativekeśavajīnandaśarmāṇam keśavajīnandaśarmāṇau keśavajīnandaśarmaṇaḥ
Instrumentalkeśavajīnandaśarmaṇā keśavajīnandaśarmabhyām keśavajīnandaśarmabhiḥ
Dativekeśavajīnandaśarmaṇe keśavajīnandaśarmabhyām keśavajīnandaśarmabhyaḥ
Ablativekeśavajīnandaśarmaṇaḥ keśavajīnandaśarmabhyām keśavajīnandaśarmabhyaḥ
Genitivekeśavajīnandaśarmaṇaḥ keśavajīnandaśarmaṇoḥ keśavajīnandaśarmaṇām
Locativekeśavajīnandaśarmaṇi keśavajīnandaśarmaṇoḥ keśavajīnandaśarmasu

Compound keśavajīnandaśarma -

Adverb -keśavajīnandaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria