Declension table of ?keśavadaivajña

Deva

MasculineSingularDualPlural
Nominativekeśavadaivajñaḥ keśavadaivajñau keśavadaivajñāḥ
Vocativekeśavadaivajña keśavadaivajñau keśavadaivajñāḥ
Accusativekeśavadaivajñam keśavadaivajñau keśavadaivajñān
Instrumentalkeśavadaivajñena keśavadaivajñābhyām keśavadaivajñaiḥ keśavadaivajñebhiḥ
Dativekeśavadaivajñāya keśavadaivajñābhyām keśavadaivajñebhyaḥ
Ablativekeśavadaivajñāt keśavadaivajñābhyām keśavadaivajñebhyaḥ
Genitivekeśavadaivajñasya keśavadaivajñayoḥ keśavadaivajñānām
Locativekeśavadaivajñe keśavadaivajñayoḥ keśavadaivajñeṣu

Compound keśavadaivajña -

Adverb -keśavadaivajñam -keśavadaivajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria