Declension table of keśavadāsa

Deva

MasculineSingularDualPlural
Nominativekeśavadāsaḥ keśavadāsau keśavadāsāḥ
Vocativekeśavadāsa keśavadāsau keśavadāsāḥ
Accusativekeśavadāsam keśavadāsau keśavadāsān
Instrumentalkeśavadāsena keśavadāsābhyām keśavadāsaiḥ keśavadāsebhiḥ
Dativekeśavadāsāya keśavadāsābhyām keśavadāsebhyaḥ
Ablativekeśavadāsāt keśavadāsābhyām keśavadāsebhyaḥ
Genitivekeśavadāsasya keśavadāsayoḥ keśavadāsānām
Locativekeśavadāse keśavadāsayoḥ keśavadāseṣu

Compound keśavadāsa -

Adverb -keśavadāsam -keśavadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria