Declension table of ?keśavabhakti

Deva

FeminineSingularDualPlural
Nominativekeśavabhaktiḥ keśavabhaktī keśavabhaktayaḥ
Vocativekeśavabhakte keśavabhaktī keśavabhaktayaḥ
Accusativekeśavabhaktim keśavabhaktī keśavabhaktīḥ
Instrumentalkeśavabhaktyā keśavabhaktibhyām keśavabhaktibhiḥ
Dativekeśavabhaktyai keśavabhaktaye keśavabhaktibhyām keśavabhaktibhyaḥ
Ablativekeśavabhaktyāḥ keśavabhakteḥ keśavabhaktibhyām keśavabhaktibhyaḥ
Genitivekeśavabhaktyāḥ keśavabhakteḥ keśavabhaktyoḥ keśavabhaktīnām
Locativekeśavabhaktyām keśavabhaktau keśavabhaktyoḥ keśavabhaktiṣu

Compound keśavabhakti -

Adverb -keśavabhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria