Declension table of ?keśavāyudha

Deva

NeuterSingularDualPlural
Nominativekeśavāyudham keśavāyudhe keśavāyudhāni
Vocativekeśavāyudha keśavāyudhe keśavāyudhāni
Accusativekeśavāyudham keśavāyudhe keśavāyudhāni
Instrumentalkeśavāyudhena keśavāyudhābhyām keśavāyudhaiḥ
Dativekeśavāyudhāya keśavāyudhābhyām keśavāyudhebhyaḥ
Ablativekeśavāyudhāt keśavāyudhābhyām keśavāyudhebhyaḥ
Genitivekeśavāyudhasya keśavāyudhayoḥ keśavāyudhānām
Locativekeśavāyudhe keśavāyudhayoḥ keśavāyudheṣu

Compound keśavāyudha -

Adverb -keśavāyudham -keśavāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria