Declension table of ?keśavāvāsa

Deva

MasculineSingularDualPlural
Nominativekeśavāvāsaḥ keśavāvāsau keśavāvāsāḥ
Vocativekeśavāvāsa keśavāvāsau keśavāvāsāḥ
Accusativekeśavāvāsam keśavāvāsau keśavāvāsān
Instrumentalkeśavāvāsena keśavāvāsābhyām keśavāvāsaiḥ keśavāvāsebhiḥ
Dativekeśavāvāsāya keśavāvāsābhyām keśavāvāsebhyaḥ
Ablativekeśavāvāsāt keśavāvāsābhyām keśavāvāsebhyaḥ
Genitivekeśavāvāsasya keśavāvāsayoḥ keśavāvāsānām
Locativekeśavāvāse keśavāvāsayoḥ keśavāvāseṣu

Compound keśavāvāsa -

Adverb -keśavāvāsam -keśavāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria