Declension table of ?keśavārka

Deva

MasculineSingularDualPlural
Nominativekeśavārkaḥ keśavārkau keśavārkāḥ
Vocativekeśavārka keśavārkau keśavārkāḥ
Accusativekeśavārkam keśavārkau keśavārkān
Instrumentalkeśavārkeṇa keśavārkābhyām keśavārkaiḥ keśavārkebhiḥ
Dativekeśavārkāya keśavārkābhyām keśavārkebhyaḥ
Ablativekeśavārkāt keśavārkābhyām keśavārkebhyaḥ
Genitivekeśavārkasya keśavārkayoḥ keśavārkāṇām
Locativekeśavārke keśavārkayoḥ keśavārkeṣu

Compound keśavārka -

Adverb -keśavārkam -keśavārkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria