Declension table of ?keśavāpa

Deva

MasculineSingularDualPlural
Nominativekeśavāpaḥ keśavāpau keśavāpāḥ
Vocativekeśavāpa keśavāpau keśavāpāḥ
Accusativekeśavāpam keśavāpau keśavāpān
Instrumentalkeśavāpena keśavāpābhyām keśavāpaiḥ keśavāpebhiḥ
Dativekeśavāpāya keśavāpābhyām keśavāpebhyaḥ
Ablativekeśavāpāt keśavāpābhyām keśavāpebhyaḥ
Genitivekeśavāpasya keśavāpayoḥ keśavāpānām
Locativekeśavāpe keśavāpayoḥ keśavāpeṣu

Compound keśavāpa -

Adverb -keśavāpam -keśavāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria