Declension table of ?keśari

Deva

MasculineSingularDualPlural
Nominativekeśariḥ keśarī keśarayaḥ
Vocativekeśare keśarī keśarayaḥ
Accusativekeśarim keśarī keśarīn
Instrumentalkeśariṇā keśaribhyām keśaribhiḥ
Dativekeśaraye keśaribhyām keśaribhyaḥ
Ablativekeśareḥ keśaribhyām keśaribhyaḥ
Genitivekeśareḥ keśaryoḥ keśarīṇām
Locativekeśarau keśaryoḥ keśariṣu

Compound keśari -

Adverb -keśari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria