Declension table of ?keśarācala

Deva

MasculineSingularDualPlural
Nominativekeśarācalaḥ keśarācalau keśarācalāḥ
Vocativekeśarācala keśarācalau keśarācalāḥ
Accusativekeśarācalam keśarācalau keśarācalān
Instrumentalkeśarācalena keśarācalābhyām keśarācalaiḥ keśarācalebhiḥ
Dativekeśarācalāya keśarācalābhyām keśarācalebhyaḥ
Ablativekeśarācalāt keśarācalābhyām keśarācalebhyaḥ
Genitivekeśarācalasya keśarācalayoḥ keśarācalānām
Locativekeśarācale keśarācalayoḥ keśarācaleṣu

Compound keśarācala -

Adverb -keśarācalam -keśarācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria