Declension table of ?keśapratigraha

Deva

MasculineSingularDualPlural
Nominativekeśapratigrahaḥ keśapratigrahau keśapratigrahāḥ
Vocativekeśapratigraha keśapratigrahau keśapratigrahāḥ
Accusativekeśapratigraham keśapratigrahau keśapratigrahān
Instrumentalkeśapratigraheṇa keśapratigrahābhyām keśapratigrahaiḥ keśapratigrahebhiḥ
Dativekeśapratigrahāya keśapratigrahābhyām keśapratigrahebhyaḥ
Ablativekeśapratigrahāt keśapratigrahābhyām keśapratigrahebhyaḥ
Genitivekeśapratigrahasya keśapratigrahayoḥ keśapratigrahāṇām
Locativekeśapratigrahe keśapratigrahayoḥ keśapratigraheṣu

Compound keśapratigraha -

Adverb -keśapratigraham -keśapratigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria