Declension table of ?keśapradharṣaṇa

Deva

NeuterSingularDualPlural
Nominativekeśapradharṣaṇam keśapradharṣaṇe keśapradharṣaṇāni
Vocativekeśapradharṣaṇa keśapradharṣaṇe keśapradharṣaṇāni
Accusativekeśapradharṣaṇam keśapradharṣaṇe keśapradharṣaṇāni
Instrumentalkeśapradharṣaṇena keśapradharṣaṇābhyām keśapradharṣaṇaiḥ
Dativekeśapradharṣaṇāya keśapradharṣaṇābhyām keśapradharṣaṇebhyaḥ
Ablativekeśapradharṣaṇāt keśapradharṣaṇābhyām keśapradharṣaṇebhyaḥ
Genitivekeśapradharṣaṇasya keśapradharṣaṇayoḥ keśapradharṣaṇānām
Locativekeśapradharṣaṇe keśapradharṣaṇayoḥ keśapradharṣaṇeṣu

Compound keśapradharṣaṇa -

Adverb -keśapradharṣaṇam -keśapradharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria