Declension table of ?keśapiṅgala

Deva

MasculineSingularDualPlural
Nominativekeśapiṅgalaḥ keśapiṅgalau keśapiṅgalāḥ
Vocativekeśapiṅgala keśapiṅgalau keśapiṅgalāḥ
Accusativekeśapiṅgalam keśapiṅgalau keśapiṅgalān
Instrumentalkeśapiṅgalena keśapiṅgalābhyām keśapiṅgalaiḥ keśapiṅgalebhiḥ
Dativekeśapiṅgalāya keśapiṅgalābhyām keśapiṅgalebhyaḥ
Ablativekeśapiṅgalāt keśapiṅgalābhyām keśapiṅgalebhyaḥ
Genitivekeśapiṅgalasya keśapiṅgalayoḥ keśapiṅgalānām
Locativekeśapiṅgale keśapiṅgalayoḥ keśapiṅgaleṣu

Compound keśapiṅgala -

Adverb -keśapiṅgalam -keśapiṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria