Declension table of ?keśapāśī

Deva

FeminineSingularDualPlural
Nominativekeśapāśī keśapāśyau keśapāśyaḥ
Vocativekeśapāśi keśapāśyau keśapāśyaḥ
Accusativekeśapāśīm keśapāśyau keśapāśīḥ
Instrumentalkeśapāśyā keśapāśībhyām keśapāśībhiḥ
Dativekeśapāśyai keśapāśībhyām keśapāśībhyaḥ
Ablativekeśapāśyāḥ keśapāśībhyām keśapāśībhyaḥ
Genitivekeśapāśyāḥ keśapāśyoḥ keśapāśīnām
Locativekeśapāśyām keśapāśyoḥ keśapāśīṣu

Compound keśapāśi - keśapāśī -

Adverb -keśapāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria