Declension table of ?keśanidhāna

Deva

NeuterSingularDualPlural
Nominativekeśanidhānam keśanidhāne keśanidhānāni
Vocativekeśanidhāna keśanidhāne keśanidhānāni
Accusativekeśanidhānam keśanidhāne keśanidhānāni
Instrumentalkeśanidhānena keśanidhānābhyām keśanidhānaiḥ
Dativekeśanidhānāya keśanidhānābhyām keśanidhānebhyaḥ
Ablativekeśanidhānāt keśanidhānābhyām keśanidhānebhyaḥ
Genitivekeśanidhānasya keśanidhānayoḥ keśanidhānānām
Locativekeśanidhāne keśanidhānayoḥ keśanidhāneṣu

Compound keśanidhāna -

Adverb -keśanidhānam -keśanidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria