Declension table of ?keśamuṣṭika

Deva

MasculineSingularDualPlural
Nominativekeśamuṣṭikaḥ keśamuṣṭikau keśamuṣṭikāḥ
Vocativekeśamuṣṭika keśamuṣṭikau keśamuṣṭikāḥ
Accusativekeśamuṣṭikam keśamuṣṭikau keśamuṣṭikān
Instrumentalkeśamuṣṭikena keśamuṣṭikābhyām keśamuṣṭikaiḥ keśamuṣṭikebhiḥ
Dativekeśamuṣṭikāya keśamuṣṭikābhyām keśamuṣṭikebhyaḥ
Ablativekeśamuṣṭikāt keśamuṣṭikābhyām keśamuṣṭikebhyaḥ
Genitivekeśamuṣṭikasya keśamuṣṭikayoḥ keśamuṣṭikānām
Locativekeśamuṣṭike keśamuṣṭikayoḥ keśamuṣṭikeṣu

Compound keśamuṣṭika -

Adverb -keśamuṣṭikam -keśamuṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria