Declension table of ?keśamuṣṭi

Deva

FeminineSingularDualPlural
Nominativekeśamuṣṭiḥ keśamuṣṭī keśamuṣṭayaḥ
Vocativekeśamuṣṭe keśamuṣṭī keśamuṣṭayaḥ
Accusativekeśamuṣṭim keśamuṣṭī keśamuṣṭīḥ
Instrumentalkeśamuṣṭyā keśamuṣṭibhyām keśamuṣṭibhiḥ
Dativekeśamuṣṭyai keśamuṣṭaye keśamuṣṭibhyām keśamuṣṭibhyaḥ
Ablativekeśamuṣṭyāḥ keśamuṣṭeḥ keśamuṣṭibhyām keśamuṣṭibhyaḥ
Genitivekeśamuṣṭyāḥ keśamuṣṭeḥ keśamuṣṭyoḥ keśamuṣṭīnām
Locativekeśamuṣṭyām keśamuṣṭau keśamuṣṭyoḥ keśamuṣṭiṣu

Compound keśamuṣṭi -

Adverb -keśamuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria