Declension table of ?keśamardana

Deva

NeuterSingularDualPlural
Nominativekeśamardanam keśamardane keśamardanāni
Vocativekeśamardana keśamardane keśamardanāni
Accusativekeśamardanam keśamardane keśamardanāni
Instrumentalkeśamardanena keśamardanābhyām keśamardanaiḥ
Dativekeśamardanāya keśamardanābhyām keśamardanebhyaḥ
Ablativekeśamardanāt keśamardanābhyām keśamardanebhyaḥ
Genitivekeśamardanasya keśamardanayoḥ keśamardanānām
Locativekeśamardane keśamardanayoḥ keśamardaneṣu

Compound keśamardana -

Adverb -keśamardanam -keśamardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria