Declension table of ?keśamārjana

Deva

NeuterSingularDualPlural
Nominativekeśamārjanam keśamārjane keśamārjanāni
Vocativekeśamārjana keśamārjane keśamārjanāni
Accusativekeśamārjanam keśamārjane keśamārjanāni
Instrumentalkeśamārjanena keśamārjanābhyām keśamārjanaiḥ
Dativekeśamārjanāya keśamārjanābhyām keśamārjanebhyaḥ
Ablativekeśamārjanāt keśamārjanābhyām keśamārjanebhyaḥ
Genitivekeśamārjanasya keśamārjanayoḥ keśamārjanānām
Locativekeśamārjane keśamārjanayoḥ keśamārjaneṣu

Compound keśamārjana -

Adverb -keśamārjanam -keśamārjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria