Declension table of ?keśamaṇḍala

Deva

NeuterSingularDualPlural
Nominativekeśamaṇḍalam keśamaṇḍale keśamaṇḍalāni
Vocativekeśamaṇḍala keśamaṇḍale keśamaṇḍalāni
Accusativekeśamaṇḍalam keśamaṇḍale keśamaṇḍalāni
Instrumentalkeśamaṇḍalena keśamaṇḍalābhyām keśamaṇḍalaiḥ
Dativekeśamaṇḍalāya keśamaṇḍalābhyām keśamaṇḍalebhyaḥ
Ablativekeśamaṇḍalāt keśamaṇḍalābhyām keśamaṇḍalebhyaḥ
Genitivekeśamaṇḍalasya keśamaṇḍalayoḥ keśamaṇḍalānām
Locativekeśamaṇḍale keśamaṇḍalayoḥ keśamaṇḍaleṣu

Compound keśamaṇḍala -

Adverb -keśamaṇḍalam -keśamaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria