Declension table of ?keśakūṭa

Deva

MasculineSingularDualPlural
Nominativekeśakūṭaḥ keśakūṭau keśakūṭāḥ
Vocativekeśakūṭa keśakūṭau keśakūṭāḥ
Accusativekeśakūṭam keśakūṭau keśakūṭān
Instrumentalkeśakūṭena keśakūṭābhyām keśakūṭaiḥ keśakūṭebhiḥ
Dativekeśakūṭāya keśakūṭābhyām keśakūṭebhyaḥ
Ablativekeśakūṭāt keśakūṭābhyām keśakūṭebhyaḥ
Genitivekeśakūṭasya keśakūṭayoḥ keśakūṭānām
Locativekeśakūṭe keśakūṭayoḥ keśakūṭeṣu

Compound keśakūṭa -

Adverb -keśakūṭam -keśakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria