Declension table of ?keśakīṭāvapatita

Deva

MasculineSingularDualPlural
Nominativekeśakīṭāvapatitaḥ keśakīṭāvapatitau keśakīṭāvapatitāḥ
Vocativekeśakīṭāvapatita keśakīṭāvapatitau keśakīṭāvapatitāḥ
Accusativekeśakīṭāvapatitam keśakīṭāvapatitau keśakīṭāvapatitān
Instrumentalkeśakīṭāvapatitena keśakīṭāvapatitābhyām keśakīṭāvapatitaiḥ keśakīṭāvapatitebhiḥ
Dativekeśakīṭāvapatitāya keśakīṭāvapatitābhyām keśakīṭāvapatitebhyaḥ
Ablativekeśakīṭāvapatitāt keśakīṭāvapatitābhyām keśakīṭāvapatitebhyaḥ
Genitivekeśakīṭāvapatitasya keśakīṭāvapatitayoḥ keśakīṭāvapatitānām
Locativekeśakīṭāvapatite keśakīṭāvapatitayoḥ keśakīṭāvapatiteṣu

Compound keśakīṭāvapatita -

Adverb -keśakīṭāvapatitam -keśakīṭāvapatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria