Declension table of ?keśakārin

Deva

NeuterSingularDualPlural
Nominativekeśakāri keśakāriṇī keśakārīṇi
Vocativekeśakārin keśakāri keśakāriṇī keśakārīṇi
Accusativekeśakāri keśakāriṇī keśakārīṇi
Instrumentalkeśakāriṇā keśakāribhyām keśakāribhiḥ
Dativekeśakāriṇe keśakāribhyām keśakāribhyaḥ
Ablativekeśakāriṇaḥ keśakāribhyām keśakāribhyaḥ
Genitivekeśakāriṇaḥ keśakāriṇoḥ keśakāriṇām
Locativekeśakāriṇi keśakāriṇoḥ keśakāriṣu

Compound keśakāri -

Adverb -keśakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria