Declension table of ?keśakārin

Deva

MasculineSingularDualPlural
Nominativekeśakārī keśakāriṇau keśakāriṇaḥ
Vocativekeśakārin keśakāriṇau keśakāriṇaḥ
Accusativekeśakāriṇam keśakāriṇau keśakāriṇaḥ
Instrumentalkeśakāriṇā keśakāribhyām keśakāribhiḥ
Dativekeśakāriṇe keśakāribhyām keśakāribhyaḥ
Ablativekeśakāriṇaḥ keśakāribhyām keśakāribhyaḥ
Genitivekeśakāriṇaḥ keśakāriṇoḥ keśakāriṇām
Locativekeśakāriṇi keśakāriṇoḥ keśakāriṣu

Compound keśakāri -

Adverb -keśakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria