Declension table of ?keśakāra

Deva

MasculineSingularDualPlural
Nominativekeśakāraḥ keśakārau keśakārāḥ
Vocativekeśakāra keśakārau keśakārāḥ
Accusativekeśakāram keśakārau keśakārān
Instrumentalkeśakāreṇa keśakārābhyām keśakāraiḥ keśakārebhiḥ
Dativekeśakārāya keśakārābhyām keśakārebhyaḥ
Ablativekeśakārāt keśakārābhyām keśakārebhyaḥ
Genitivekeśakārasya keśakārayoḥ keśakārāṇām
Locativekeśakāre keśakārayoḥ keśakāreṣu

Compound keśakāra -

Adverb -keśakāram -keśakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria