Declension table of ?keśaka

Deva

MasculineSingularDualPlural
Nominativekeśakaḥ keśakau keśakāḥ
Vocativekeśaka keśakau keśakāḥ
Accusativekeśakam keśakau keśakān
Instrumentalkeśakena keśakābhyām keśakaiḥ keśakebhiḥ
Dativekeśakāya keśakābhyām keśakebhyaḥ
Ablativekeśakāt keśakābhyām keśakebhyaḥ
Genitivekeśakasya keśakayoḥ keśakānām
Locativekeśake keśakayoḥ keśakeṣu

Compound keśaka -

Adverb -keśakam -keśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria