Declension table of ?keśahasta

Deva

MasculineSingularDualPlural
Nominativekeśahastaḥ keśahastau keśahastāḥ
Vocativekeśahasta keśahastau keśahastāḥ
Accusativekeśahastam keśahastau keśahastān
Instrumentalkeśahastena keśahastābhyām keśahastaiḥ keśahastebhiḥ
Dativekeśahastāya keśahastābhyām keśahastebhyaḥ
Ablativekeśahastāt keśahastābhyām keśahastebhyaḥ
Genitivekeśahastasya keśahastayoḥ keśahastānām
Locativekeśahaste keśahastayoḥ keśahasteṣu

Compound keśahasta -

Adverb -keśahastam -keśahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria